A 416-34 Praśnabhairava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/34
Title: Praśnabhairava
Dimensions: 27.5 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4018
Remarks:


Reel No. A 416-34 Inventory No. 54400

Title Praśnabhairava

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 11.5 cm

Folios 11

Lines per Folio 10

Foliation figures in the upper left-hand margin of the verso under the marginal title: praśnabhai.

Place of Deposit NAK

Accession No. 5/4018

Manuscript Features

After the colophon is written:

tatkālalagnaṃ tithivārayuktaṃ

rudraiś ca miśraṃ tithibhaktaśeṣe

dvipaṃ ca rogaṃ rasa sapta hānir

mārtaṃḍaviśve cariyor ma paṃca || (!)

atha paṃthāpraśna ||

svakīrṇa chāyādviguṇa kīje

trayodaśa aṃka tyaṃta milajīve ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nāḍī tu vāmā himadīdhite (!) syāt

syād bhāṣkarī dakṣiṇanāḍikā ca ||

caṃdrasya nāḍyāṃ athavārkanā(2)ḍyām

aṃtaḥ samīraḥ praviśaty avasyaṃ || 1 ||

yaśaḥ samṛtdhiṃ (!) kuśalaṃ japaṃ ca

nirgachatiḥ (!) syāt kila vaiparityaṃ (!) ||

caṃdrasya nā(3)ḍī vahati yadā ca

tadā raveḥ sā praviśaty avaśyaṃ || 2 || (fol. 1v1–3)

End

akacādivargeṣu praśnādima(6)varṇo yasmin vargesti tasya svāmi yo grahaḥ tasya rāśir lagnaṃ prakalpya śubhāśubhaṃ pravadet || rāśidvayādhi(7)patye tu || viṣamavarṇe viṣamarāśiḥ samavarṇe samo rāśiḥ kujādīnāṃ jñeyaḥ || evaṃ budhupraśne (!) rātrau kālasaṃ(8)dehe lagnāṃ (!) niścitya pravadet || || (fol. 10v5–8)

Colophon

iti praśnabhairavaḥ samāptaḥ || (fol. 10v8)

Microfilm Details

Reel No. A 416/34

Date of Filming 02-08-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 13-02-2006

Bibliography