A 416-34 Praśnabhairava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/34
Title: Praśnabhairava
Dimensions: 27.5 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4018
Remarks:
Reel No. A 416-34 Inventory No. 54400
Title Praśnabhairava
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 27.5 x 11.5 cm
Folios 11
Lines per Folio 10
Foliation figures in the upper left-hand margin of the verso under the marginal title: praśnabhai.
Place of Deposit NAK
Accession No. 5/4018
Manuscript Features
After the colophon is written:
tatkālalagnaṃ tithivārayuktaṃ
rudraiś ca miśraṃ tithibhaktaśeṣe
dvipaṃ ca rogaṃ rasa sapta hānir
mārtaṃḍaviśve cariyor ma paṃca || (!)
…
atha paṃthāpraśna ||
svakīrṇa chāyādviguṇa kīje
trayodaśa aṃka tyaṃta milajīve ||
…
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nāḍī tu vāmā himadīdhite (!) syāt
syād bhāṣkarī dakṣiṇanāḍikā ca ||
caṃdrasya nāḍyāṃ athavārkanā(2)ḍyām
aṃtaḥ samīraḥ praviśaty avasyaṃ || 1 ||
yaśaḥ samṛtdhiṃ (!) kuśalaṃ japaṃ ca
nirgachatiḥ (!) syāt kila vaiparityaṃ (!) ||
caṃdrasya nā(3)ḍī vahati yadā ca
tadā raveḥ sā praviśaty avaśyaṃ || 2 || (fol. 1v1–3)
End
akacādivargeṣu praśnādima(6)varṇo yasmin vargesti tasya svāmi yo grahaḥ tasya rāśir lagnaṃ prakalpya śubhāśubhaṃ pravadet || rāśidvayādhi(7)patye tu || viṣamavarṇe viṣamarāśiḥ samavarṇe samo rāśiḥ kujādīnāṃ jñeyaḥ || evaṃ budhupraśne (!) rātrau kālasaṃ(8)dehe lagnāṃ (!) niścitya pravadet || || (fol. 10v5–8)
Colophon
iti praśnabhairavaḥ samāptaḥ || (fol. 10v8)
Microfilm Details
Reel No. A 416/34
Date of Filming 02-08-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 13-02-2006
Bibliography